Original

ततः स राजा सस्मार मामन्तर्गतमानसः ।तच्चाहं चिन्तितं ज्ञात्वा गतवांस्तस्य दर्शनम् ॥ ३९ ॥

Segmented

ततः स राजा सस्मार माम् अन्तर्गत-मानसः तत् च अहम् चिन्तितम् ज्ञात्वा गतः तस्य दर्शनम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
सस्मार स्मृ pos=v,p=3,n=s,l=lit
माम् मद् pos=n,g=,c=2,n=s
अन्तर्गत अन्तर्गम् pos=va,comp=y,f=part
मानसः मानस pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
pos=i
अहम् मद् pos=n,g=,c=1,n=s
चिन्तितम् चिन्तय् pos=va,g=n,c=2,n=s,f=part
ज्ञात्वा ज्ञा pos=vi
गतः गम् pos=va,g=m,c=1,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
दर्शनम् दर्शन pos=n,g=n,c=2,n=s