Original

ततस्ता मातरस्तस्य रुदन्त्यः शोककर्शिताः ।अभ्यधावन्त तं देशं यत्र राजा स सृञ्जयः ॥ ३८ ॥

Segmented

ततस् ताः मातरः तस्य रुदन्त्यः शोक-कर्शिताः अभ्यधावन्त तम् देशम् यत्र राजा स सृञ्जयः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
ताः तद् pos=n,g=f,c=1,n=p
मातरः मातृ pos=n,g=f,c=1,n=p
तस्य तद् pos=n,g=m,c=6,n=s
रुदन्त्यः रुद् pos=va,g=f,c=1,n=p,f=part
शोक शोक pos=n,comp=y
कर्शिताः कर्शय् pos=va,g=f,c=1,n=p,f=part
अभ्यधावन्त अभिधाव् pos=v,p=3,n=p,l=lan
तम् तद् pos=n,g=m,c=2,n=s
देशम् देश pos=n,g=m,c=2,n=s
यत्र यत्र pos=i
राजा राजन् pos=n,g=m,c=1,n=s
pos=i
सृञ्जयः सृञ्जय pos=n,g=m,c=1,n=s