Original

स तमुत्सङ्गमारोप्य परिपीडितवक्षसम् ।पुत्रं रुधिरसंसिक्तं पर्यदेवयदातुरः ॥ ३७ ॥

Segmented

स तम् उत्सङ्गम् आरोप्य परिपीडय्-वक्षसम् पुत्रम् रुधिर-संसिक्तम् पर्यदेवयद् आतुरः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
उत्सङ्गम् उत्सङ्ग pos=n,g=m,c=2,n=s
आरोप्य आरोपय् pos=vi
परिपीडय् परिपीडय् pos=va,comp=y,f=part
वक्षसम् वक्षस् pos=n,g=m,c=2,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
रुधिर रुधिर pos=n,comp=y
संसिक्तम् संसिच् pos=va,g=m,c=2,n=s,f=part
पर्यदेवयद् परिदेवय् pos=v,p=3,n=s,l=lan
आतुरः आतुर pos=a,g=m,c=1,n=s