Original

धात्र्यास्तु निनदं श्रुत्वा रुदत्याः परमार्तवत् ।अभ्यधावत तं देशं स्वयमेव महीपतिः ॥ ३५ ॥

Segmented

धात्र्याः तु निनदम् श्रुत्वा रुदत्याः परम-आर्त-वत् अभ्यधावत तम् देशम् स्वयम् एव महीपतिः

Analysis

Word Lemma Parse
धात्र्याः धात्री pos=n,g=f,c=6,n=s
तु तु pos=i
निनदम् निनद pos=n,g=m,c=2,n=s
श्रुत्वा श्रु pos=vi
रुदत्याः रुद् pos=va,g=f,c=6,n=s,f=part
परम परम pos=a,comp=y
आर्त आर्त pos=a,comp=y
वत् वत् pos=i
अभ्यधावत अभिधाव् pos=v,p=3,n=s,l=lan
तम् तद् pos=n,g=m,c=2,n=s
देशम् देश pos=n,g=m,c=2,n=s
स्वयम् स्वयम् pos=i
एव एव pos=i
महीपतिः महीपति pos=n,g=m,c=1,n=s