Original

हत्वा तु राजपुत्रं स तत्रैवान्तरधीयत ।शार्दूलो देवराजस्य माययान्तर्हितस्तदा ॥ ३४ ॥

Segmented

हत्वा तु राज-पुत्रम् स तत्र एव अन्तरधीयत शार्दूलो देवराजस्य मायया अन्तर्हितः तदा

Analysis

Word Lemma Parse
हत्वा हन् pos=vi
तु तु pos=i
राज राजन् pos=n,comp=y
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
एव एव pos=i
अन्तरधीयत अन्तर्धा pos=v,p=3,n=s,l=lan
शार्दूलो शार्दूल pos=n,g=m,c=1,n=s
देवराजस्य देवराज pos=n,g=m,c=6,n=s
मायया माया pos=n,g=f,c=3,n=s
अन्तर्हितः अन्तर्धा pos=va,g=m,c=1,n=s,f=part
तदा तदा pos=i