Original

तेन चैव विनिष्पिष्टो वेपमानो नृपात्मजः ।व्यसुः पपात मेदिन्यां ततो धात्री विचुक्रुशे ॥ ३३ ॥

Segmented

तेन च एव विनिष्पिष्टो वेपमानो नृप-आत्मजः व्यसुः पपात मेदिन्याम् ततो धात्री विचुक्रुशे

Analysis

Word Lemma Parse
तेन तद् pos=n,g=m,c=3,n=s
pos=i
एव एव pos=i
विनिष्पिष्टो विनिष्पिष् pos=va,g=m,c=1,n=s,f=part
वेपमानो विप् pos=va,g=m,c=1,n=s,f=part
नृप नृप pos=n,comp=y
आत्मजः आत्मज pos=n,g=m,c=1,n=s
व्यसुः व्यसु pos=a,g=m,c=1,n=s
पपात पत् pos=v,p=3,n=s,l=lit
मेदिन्याम् मेदिनी pos=n,g=f,c=7,n=s
ततो ततस् pos=i
धात्री धात्री pos=n,g=f,c=1,n=s
विचुक्रुशे विक्रुश् pos=v,p=3,n=s,l=lit