Original

पञ्चवर्षकदेशीयो बालो नागेन्द्रविक्रमः ।सहसोत्पतितं व्याघ्रमाससाद महाबलः ॥ ३२ ॥

Segmented

पञ्च-वर्षक-देशीयः बालो नाग-इन्द्र-विक्रमः सहसा उत्पतितम् व्याघ्रम् आससाद महा-बलः

Analysis

Word Lemma Parse
पञ्च पञ्चन् pos=n,comp=y
वर्षक वर्षक pos=n,comp=y
देशीयः देशीय pos=a,g=m,c=1,n=s
बालो बाल pos=n,g=m,c=1,n=s
नाग नाग pos=n,comp=y
इन्द्र इन्द्र pos=n,comp=y
विक्रमः विक्रम pos=n,g=m,c=1,n=s
सहसा सहस् pos=n,g=n,c=3,n=s
उत्पतितम् उत्पत् pos=va,g=m,c=2,n=s,f=part
व्याघ्रम् व्याघ्र pos=n,g=m,c=2,n=s
आससाद आसद् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s