Original

ततो भागीरथीतीरे कदाचिद्वननिर्झरे ।धात्रीद्वितीयो बालः स क्रीडार्थं पर्यधावत ॥ ३१ ॥

Segmented

ततो भागीरथी-तीरे कदाचिद् वन-निर्झरे धात्री-द्वितीयः बालः स क्रीडा-अर्थम् पर्यधावत

Analysis

Word Lemma Parse
ततो ततस् pos=i
भागीरथी भागीरथी pos=n,comp=y
तीरे तीर pos=n,g=n,c=7,n=s
कदाचिद् कदाचिद् pos=i
वन वन pos=n,comp=y
निर्झरे निर्झर pos=n,g=m,c=7,n=s
धात्री धात्री pos=n,comp=y
द्वितीयः द्वितीय pos=a,g=m,c=1,n=s
बालः बाल pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
क्रीडा क्रीडा pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
पर्यधावत परिधाव् pos=v,p=3,n=s,l=lan