Original

सृञ्जयोऽपि सुतं प्राप्य देवराजसमद्युतिम् ।हृष्टः सान्तःपुरो राजा वननित्योऽभवत्तदा ॥ ३० ॥

Segmented

सृञ्जयो ऽपि सुतम् प्राप्य देवराज-सम-द्युतिम् हृष्टः स अन्तःपुरः राजा वन-नित्यः ऽभवत् तदा

Analysis

Word Lemma Parse
सृञ्जयो सृञ्जय pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
सुतम् सुत pos=n,g=m,c=2,n=s
प्राप्य प्राप् pos=vi
देवराज देवराज pos=n,comp=y
सम सम pos=n,comp=y
द्युतिम् द्युति pos=n,g=m,c=2,n=s
हृष्टः हृष् pos=va,g=m,c=1,n=s,f=part
pos=i
अन्तःपुरः अन्तःपुर pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
वन वन pos=n,comp=y
नित्यः नित्य pos=a,g=m,c=1,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan
तदा तदा pos=i