Original

एवमेतन्महाराज यथायं केशवोऽब्रवीत् ।कार्यस्यास्य तु यच्छेषं तत्ते वक्ष्यामि पृच्छतः ॥ ३ ॥

Segmented

एवम् एतत् महा-राज यथा अयम् केशवो ऽब्रवीत् कार्यस्य अस्य तु यत् शेषम् तत् ते वक्ष्यामि पृच्छतः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
यथा यथा pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
केशवो केशव pos=n,g=m,c=1,n=s
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
कार्यस्य कार्य pos=n,g=n,c=6,n=s
अस्य इदम् pos=n,g=n,c=6,n=s
तु तु pos=i
यत् यद् pos=n,g=n,c=1,n=s
शेषम् शेष pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
ते त्वद् pos=n,g=,c=4,n=s
वक्ष्यामि वच् pos=v,p=1,n=s,l=lrt
पृच्छतः प्रच्छ् pos=va,g=m,c=6,n=s,f=part