Original

एवमुक्तस्तु शक्रेण वज्रः परपुरंजयः ।कुमारस्यान्तरप्रेक्षी नित्यमेवान्वपद्यत ॥ २९ ॥

Segmented

एवम् उक्तवान् तु शक्रेण वज्रः परपुरंजयः कुमारस्य अन्तर-प्रेक्षी नित्यम् एव अन्वपद्यत

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
शक्रेण शक्र pos=n,g=m,c=3,n=s
वज्रः वज्र pos=n,g=m,c=1,n=s
परपुरंजयः परपुरंजय pos=a,g=m,c=1,n=s
कुमारस्य कुमार pos=n,g=m,c=6,n=s
अन्तर अन्तर pos=n,comp=y
प्रेक्षी प्रेक्षिन् pos=a,g=m,c=1,n=s
नित्यम् नित्यम् pos=i
एव एव pos=i
अन्वपद्यत अनुपद् pos=v,p=3,n=s,l=lan