Original

विवृद्धः किल वीर्येण मामेषोऽभिभविष्यति ।सृञ्जयस्य सुतो वज्र यथैनं पर्वतो ददौ ॥ २८ ॥

Segmented

विवृद्धः किल वीर्येण माम् एषो ऽभिभविष्यति सृञ्जयस्य सुतो वज्र यथा एनम् पर्वतो ददौ

Analysis

Word Lemma Parse
विवृद्धः विवृध् pos=va,g=m,c=1,n=s,f=part
किल किल pos=i
वीर्येण वीर्य pos=n,g=n,c=3,n=s
माम् मद् pos=n,g=,c=2,n=s
एषो एतद् pos=n,g=m,c=1,n=s
ऽभिभविष्यति अभिभू pos=v,p=3,n=s,l=lrt
सृञ्जयस्य सृञ्जय pos=n,g=m,c=6,n=s
सुतो सुत pos=n,g=m,c=1,n=s
वज्र वज्र pos=n,g=m,c=8,n=s
यथा यथा pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
पर्वतो पर्वत pos=n,g=m,c=1,n=s
ददौ दा pos=v,p=3,n=s,l=lit