Original

चोदयामास वज्रं स दिव्यास्त्रं मूर्तिसंस्थितम् ।व्याघ्रो भूत्वा जहीमं त्वं राजपुत्रमिति प्रभो ॥ २७ ॥

Segmented

चोदयामास वज्रम् स दिव्य-अस्त्रम् मूर्ति-संस्थितम् व्याघ्रो भूत्वा जहि इमम् त्वम् राज-पुत्रम् इति प्रभो

Analysis

Word Lemma Parse
चोदयामास चोदय् pos=v,p=3,n=s,l=lit
वज्रम् वज्र pos=n,g=n,c=2,n=s
तद् pos=n,g=m,c=1,n=s
दिव्य दिव्य pos=a,comp=y
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
मूर्ति मूर्ति pos=n,comp=y
संस्थितम् संस्था pos=va,g=n,c=2,n=s,f=part
व्याघ्रो व्याघ्र pos=n,g=m,c=1,n=s
भूत्वा भू pos=vi
जहि हा pos=v,p=2,n=s,l=lot
इमम् इदम् pos=n,g=m,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
राज राजन् pos=n,comp=y
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
इति इति pos=i
प्रभो प्रभु pos=a,g=m,c=8,n=s