Original

ततस्त्वभिभवाद्भीतो बृहस्पतिमते स्थितः ।कुमारस्यान्तरप्रेक्षी बभूव बलवृत्रहा ॥ २६ ॥

Segmented

ततस् तु अभिभवात् भीतो बृहस्पति-मते स्थितः कुमारस्य अन्तर-प्रेक्षी बभूव बल-वृत्र-हा

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तु तु pos=i
अभिभवात् अभिभव pos=n,g=m,c=5,n=s
भीतो भी pos=va,g=m,c=1,n=s,f=part
बृहस्पति बृहस्पति pos=n,comp=y
मते मत pos=n,g=n,c=7,n=s
स्थितः स्था pos=va,g=m,c=1,n=s,f=part
कुमारस्य कुमार pos=n,g=m,c=6,n=s
अन्तर अन्तर pos=n,comp=y
प्रेक्षी प्रेक्षिन् pos=a,g=m,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
बल बल pos=n,comp=y
वृत्र वृत्र pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s