Original

ववृधे स यथाकालं सरसीव महोत्पलम् ।बभूव काञ्चनष्ठीवी यथार्थं नाम तस्य तत् ॥ २४ ॥

Segmented

ववृधे स यथाकालम् सरसि इव महा-उत्पलम् बभूव काञ्चनष्ठीवी यथार्थम् नाम तस्य तत्

Analysis

Word Lemma Parse
ववृधे वृध् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
यथाकालम् यथाकालम् pos=i
सरसि सरस् pos=n,g=n,c=7,n=s
इव इव pos=i
महा महत् pos=a,comp=y
उत्पलम् उत्पल pos=n,g=n,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
काञ्चनष्ठीवी काञ्चनष्ठीविन् pos=n,g=m,c=1,n=s
यथार्थम् यथार्थ pos=a,g=n,c=1,n=s
नाम नामन् pos=n,g=n,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
तत् तद् pos=n,g=n,c=1,n=s