Original

एवमुक्त्वा तु नृपतिं प्रयातौ स्वो यथेप्सितम् ।सृञ्जयश्च यथाकामं प्रविवेश स्वमन्दिरम् ॥ २२ ॥

Segmented

एवम् उक्त्वा तु नृपतिम् प्रयातौ स्वो यथेप्सितम् सृञ्जयः च यथाकामम् प्रविवेश स्व-मन्दिरम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
तु तु pos=i
नृपतिम् नृपति pos=n,g=m,c=2,n=s
प्रयातौ प्रया pos=va,g=m,c=1,n=d,f=part
स्वो अस् pos=v,p=1,n=d,l=lat
यथेप्सितम् यथेप्सित pos=a,g=n,c=2,n=s
सृञ्जयः सृञ्जय pos=n,g=m,c=1,n=s
pos=i
यथाकामम् यथाकाम pos=a,g=n,c=2,n=s
प्रविवेश प्रविश् pos=v,p=3,n=s,l=lit
स्व स्व pos=a,comp=y
मन्दिरम् मन्दिर pos=n,g=n,c=2,n=s