Original

अहं ते दयितं पुत्रं प्रेतराजवशं गतम् ।पुनर्दास्यामि तद्रूपं मा शुचः पृथिवीपते ॥ २१ ॥

Segmented

अहम् ते दयितम् पुत्रम् प्रेतराज-वशम् गतम् पुनः दास्यामि तद् रूपम् मा शुचः पृथिवीपते

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
दयितम् दयित pos=a,g=m,c=2,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
प्रेतराज प्रेतराज pos=n,comp=y
वशम् वश pos=n,g=m,c=2,n=s
गतम् गम् pos=va,g=m,c=2,n=s,f=part
पुनः पुनर् pos=i
दास्यामि दा pos=v,p=1,n=s,l=lrt
तद् तद् pos=n,g=n,c=2,n=s
रूपम् रूप pos=n,g=n,c=2,n=s
मा मा pos=i
शुचः शुच् pos=v,p=2,n=s,l=lun_unaug
पृथिवीपते पृथिवीपति pos=n,g=m,c=8,n=s