Original

तमहं नृपतिं दीनमब्रुवं पुनरेव तु ।स्मर्तव्योऽहं महाराज दर्शयिष्यामि ते स्मृतः ॥ २० ॥

Segmented

तम् अहम् नृपतिम् दीनम् अब्रुवम् पुनः एव तु स्मर्तव्यो ऽहम् महा-राज दर्शयिष्यामि ते स्मृतः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
नृपतिम् नृपति pos=n,g=m,c=2,n=s
दीनम् दीन pos=a,g=m,c=2,n=s
अब्रुवम् ब्रू pos=v,p=1,n=s,l=lan
पुनः पुनर् pos=i
एव एव pos=i
तु तु pos=i
स्मर्तव्यो स्मृ pos=va,g=m,c=1,n=s,f=krtya
ऽहम् मद् pos=n,g=,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
दर्शयिष्यामि दर्शय् pos=v,p=1,n=s,l=lrt
ते त्वद् pos=n,g=,c=4,n=s
स्मृतः स्मृ pos=va,g=m,c=1,n=s,f=part