Original

एवमुक्तः स च मुनिर्धर्मराजेन नारदः ।आचचक्षे यथा वृत्तं सुवर्णष्ठीविनं प्रति ॥ २ ॥

Segmented

एवम् उक्तः स च मुनिः धर्मराजेन नारदः आचचक्षे यथा वृत्तम् सुवर्णष्ठीविनम् प्रति

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तः वच् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
pos=i
मुनिः मुनि pos=n,g=m,c=1,n=s
धर्मराजेन धर्मराज pos=n,g=m,c=3,n=s
नारदः नारद pos=n,g=m,c=1,n=s
आचचक्षे आचक्ष् pos=v,p=3,n=s,l=lit
यथा यथा pos=i
वृत्तम् वृत् pos=va,g=n,c=1,n=s,f=part
सुवर्णष्ठीविनम् सुवर्णष्ठीविन् pos=n,g=m,c=2,n=s
प्रति प्रति pos=i