Original

आयुष्मान्मे भवेत्पुत्रो भवतस्तपसा मुने ।न च तं पर्वतः किंचिदुवाचेन्द्रव्यपेक्षया ॥ १९ ॥

Segmented

आयुष्मान् मे भवेत् पुत्रो भवतः तपसा मुने न च तम् पर्वतः किंचिद् उवाच इन्द्र-व्यपेक्षया

Analysis

Word Lemma Parse
आयुष्मान् आयुष्मत् pos=a,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
पुत्रो पुत्र pos=n,g=m,c=1,n=s
भवतः भू pos=va,g=m,c=6,n=s,f=part
तपसा तपस् pos=n,g=n,c=3,n=s
मुने मुनि pos=n,g=m,c=8,n=s
pos=i
pos=i
तम् तद् pos=n,g=m,c=2,n=s
पर्वतः पर्वत pos=n,g=m,c=1,n=s
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इन्द्र इन्द्र pos=n,comp=y
व्यपेक्षया व्यपेक्षा pos=n,g=f,c=3,n=s