Original

नारद उवाच ।तच्छ्रुत्वा सृञ्जयो वाक्यं पर्वतस्य महात्मनः ।प्रसादयामास तदा नैतदेवं भवेदिति ॥ १८ ॥

Segmented

नारद उवाच तत् श्रुत्वा सृञ्जयो वाक्यम् पर्वतस्य महात्मनः प्रसादयामास तदा न एतत् एवम् भवेद् इति

Analysis

Word Lemma Parse
नारद नारद pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तत् तद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
सृञ्जयो सृञ्जय pos=n,g=m,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
पर्वतस्य पर्वत pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
प्रसादयामास प्रसादय् pos=v,p=3,n=s,l=lit
तदा तदा pos=i
pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
एवम् एवम् pos=i
भवेद् भू pos=v,p=3,n=s,l=vidhilin
इति इति pos=i