Original

सुवर्णष्ठीवनाच्चैव स्वर्णष्ठीवी भविष्यति ।रक्ष्यश्च देवराजात्स देवराजसमद्युतिः ॥ १७ ॥

Segmented

सुवर्ण-ष्ठीवनात् च एव स्वर्णष्ठीवी भविष्यति रक्ष्यः च देवराजात् स देवराज-सम-द्युतिः

Analysis

Word Lemma Parse
सुवर्ण सुवर्ण pos=n,comp=y
ष्ठीवनात् ष्ठीवन pos=n,g=n,c=5,n=s
pos=i
एव एव pos=i
स्वर्णष्ठीवी स्वर्णष्ठीविन् pos=n,g=m,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt
रक्ष्यः रक्ष् pos=va,g=m,c=1,n=s,f=krtya
pos=i
देवराजात् देवराज pos=n,g=m,c=5,n=s
तद् pos=n,g=m,c=1,n=s
देवराज देवराज pos=n,comp=y
सम सम pos=n,comp=y
द्युतिः द्युति pos=n,g=m,c=1,n=s