Original

पर्वत उवाच ।भविष्यत्येष ते कामो न त्वायुष्मान्भविष्यति ।देवराजाभिभूत्यर्थं संकल्पो ह्येष ते हृदि ॥ १६ ॥

Segmented

पर्वत उवाच भविष्यति एष ते कामो न तु आयुष्मान् भविष्यति देवराज-अभिभूति-अर्थम् संकल्पो हि एष ते हृदि

Analysis

Word Lemma Parse
पर्वत पर्वत pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
भविष्यति भू pos=v,p=3,n=s,l=lrt
एष एतद् pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
कामो काम pos=n,g=m,c=1,n=s
pos=i
तु तु pos=i
आयुष्मान् आयुष्मत् pos=a,g=m,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt
देवराज देवराज pos=n,comp=y
अभिभूति अभिभूति pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
संकल्पो संकल्प pos=n,g=m,c=1,n=s
हि हि pos=i
एष एतद् pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
हृदि हृद् pos=n,g=n,c=7,n=s