Original

सृञ्जय उवाच ।अभीप्सामि सुतं वीरं वीर्यवन्तं दृढव्रतम् ।आयुष्मन्तं महाभागं देवराजसमद्युतिम् ॥ १५ ॥

Segmented

सृञ्जय उवाच अभीप्सामि सुतम् वीरम् वीर्यवन्तम् दृढ-व्रतम् आयुष्मन्तम् महाभागम् देवराज-सम-द्युतिम्

Analysis

Word Lemma Parse
सृञ्जय सृञ्जय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अभीप्सामि अभीप्स् pos=v,p=1,n=s,l=lat
सुतम् सुत pos=n,g=m,c=2,n=s
वीरम् वीर pos=n,g=m,c=2,n=s
वीर्यवन्तम् वीर्यवत् pos=a,g=m,c=2,n=s
दृढ दृढ pos=a,comp=y
व्रतम् व्रत pos=n,g=m,c=2,n=s
आयुष्मन्तम् आयुष्मत् pos=a,g=m,c=2,n=s
महाभागम् महाभाग pos=a,g=m,c=2,n=s
देवराज देवराज pos=n,comp=y
सम सम pos=n,comp=y
द्युतिम् द्युति pos=n,g=m,c=2,n=s