Original

नारद उवाच ।तमेवंवादिनं भूयः पर्वतः प्रत्यभाषत ।वृणीष्व राजन्संकल्पो यस्ते हृदि चिरं स्थितः ॥ १४ ॥

Segmented

नारद उवाच तम् एवंवादिनम् भूयः पर्वतः प्रत्यभाषत वृणीष्व राजन् संकल्पो यः ते हृदि चिरम् स्थितः

Analysis

Word Lemma Parse
नारद नारद pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तम् तद् pos=n,g=m,c=2,n=s
एवंवादिनम् एवंवादिन् pos=a,g=m,c=2,n=s
भूयः भूयस् pos=i
पर्वतः पर्वत pos=n,g=m,c=1,n=s
प्रत्यभाषत प्रतिभाष् pos=v,p=3,n=s,l=lan
वृणीष्व वृ pos=v,p=2,n=s,l=lot
राजन् राजन् pos=n,g=m,c=8,n=s
संकल्पो संकल्प pos=n,g=m,c=1,n=s
यः यद् pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
हृदि हृद् pos=n,g=n,c=7,n=s
चिरम् चिरम् pos=i
स्थितः स्था pos=va,g=m,c=1,n=s,f=part