Original

सृञ्जय उवाच ।प्रीतौ भवन्तौ यदि मे कृतमेतावता मम ।एष एव परो लाभो निर्वृत्तो मे महाफलः ॥ १३ ॥

Segmented

सृञ्जय उवाच प्रीतौ भवन्तौ यदि मे कृतम् एतावता मम एष एव परो लाभो निर्वृत्तो मे महा-फलः

Analysis

Word Lemma Parse
सृञ्जय सृञ्जय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
प्रीतौ प्री pos=va,g=m,c=1,n=d,f=part
भवन्तौ भू pos=va,g=m,c=1,n=d,f=part
यदि यदि pos=i
मे मद् pos=n,g=,c=4,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
एतावता एतावत् pos=a,g=m,c=3,n=s
मम मद् pos=n,g=,c=6,n=s
एष एतद् pos=n,g=m,c=1,n=s
एव एव pos=i
परो पर pos=n,g=m,c=1,n=s
लाभो लाभ pos=n,g=m,c=1,n=s
निर्वृत्तो निर्वृत् pos=va,g=m,c=1,n=s,f=part
मे मद् pos=n,g=,c=6,n=s
महा महत् pos=a,comp=y
फलः फल pos=n,g=m,c=1,n=s