Original

देवानामविहिंसायां यद्भवेन्मानुषक्षमम् ।तद्गृहाण महाराज पूजार्हो नौ मतो भवान् ॥ १२ ॥

Segmented

देवानाम् अविहिंसायाम् यद् भवेत् मानुष-क्षमम् तद् गृहाण महा-राज पूजा-अर्हः नौ मतो भवान्

Analysis

Word Lemma Parse
देवानाम् देव pos=n,g=m,c=6,n=p
अविहिंसायाम् अविहिंसा pos=n,g=f,c=7,n=s
यद् यद् pos=n,g=n,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
मानुष मानुष pos=a,comp=y
क्षमम् क्षम pos=a,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=2,n=s
गृहाण ग्रह् pos=v,p=2,n=s,l=lot
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
पूजा पूजा pos=n,comp=y
अर्हः अर्ह pos=a,g=m,c=1,n=s
नौ मद् pos=n,g=,c=6,n=d
मतो मन् pos=va,g=m,c=1,n=s,f=part
भवान् भवत् pos=a,g=m,c=1,n=s