Original

प्रीतौ स्वो नृप सत्कारैस्तव ह्यार्जवसंभृतैः ।आवाभ्यामभ्यनुज्ञातो वरं नृवर चिन्तय ॥ ११ ॥

Segmented

प्रीतौ स्वो नृप सत्कारैः ते हि आर्जव-संभृतैः आवाभ्याम् अभ्यनुज्ञातो वरम् नृवर चिन्तय

Analysis

Word Lemma Parse
प्रीतौ प्री pos=va,g=m,c=1,n=d,f=part
स्वो अस् pos=v,p=1,n=d,l=lat
नृप नृप pos=n,g=m,c=8,n=s
सत्कारैः सत्कार pos=n,g=m,c=3,n=p
ते त्वद् pos=n,g=,c=6,n=s
हि हि pos=i
आर्जव आर्जव pos=n,comp=y
संभृतैः सम्भृ pos=va,g=m,c=3,n=p,f=part
आवाभ्याम् मद् pos=n,g=,c=3,n=d
अभ्यनुज्ञातो अभ्यनुज्ञा pos=va,g=m,c=1,n=s,f=part
वरम् वर pos=n,g=m,c=2,n=s
नृवर नृवर pos=n,g=m,c=8,n=s
चिन्तय चिन्तय् pos=v,p=2,n=s,l=lot