Original

तत आहूय राजानं सृञ्जयं शुभदर्शनम् ।पर्वतोऽनुमतं वाक्यमुवाच मुनिपुंगवः ॥ १० ॥

Segmented

तत आहूय राजानम् सृञ्जयम् शुभ-दर्शनम् पर्वतो ऽनुमतम् वाक्यम् उवाच मुनि-पुंगवः

Analysis

Word Lemma Parse
तत ततस् pos=i
आहूय आह्वा pos=vi
राजानम् राजन् pos=n,g=m,c=2,n=s
सृञ्जयम् सृञ्जय pos=n,g=m,c=2,n=s
शुभ शुभ pos=a,comp=y
दर्शनम् दर्शन pos=n,g=m,c=2,n=s
पर्वतो पर्वत pos=n,g=m,c=1,n=s
ऽनुमतम् अनुमन् pos=va,g=n,c=2,n=s,f=part
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
मुनि मुनि pos=n,comp=y
पुंगवः पुंगव pos=n,g=m,c=1,n=s