Original

वैशंपायन उवाच ।ततो राजा पाण्डुसुतो नारदं प्रत्यभाषत ।भगवञ्श्रोतुमिच्छामि सुवर्णष्ठीविसंभवम् ॥ १ ॥

Segmented

वैशंपायन उवाच ततो राजा पाण्डु-सुतः नारदम् प्रत्यभाषत भगवञ् श्रोतुम् इच्छामि सुवर्णष्ठीविन्-संभवम्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
राजा राजन् pos=n,g=m,c=1,n=s
पाण्डु पाण्डु pos=n,comp=y
सुतः सुत pos=n,g=m,c=1,n=s
नारदम् नारद pos=n,g=m,c=2,n=s
प्रत्यभाषत प्रतिभाष् pos=v,p=3,n=s,l=lan
भगवञ् भगवत् pos=a,g=m,c=8,n=s
श्रोतुम् श्रु pos=vi
इच्छामि इष् pos=v,p=1,n=s,l=lat
सुवर्णष्ठीविन् सुवर्णष्ठीविन् pos=n,comp=y
संभवम् सम्भव pos=n,g=m,c=2,n=s