Original

इदं द्वैपायनवचो हितमुक्तं निशम्य तु ।शुको गतः परित्यज्य पितरं मोक्षदेशिकम् ॥ ९२ ॥

Segmented

इदम् द्वैपायन-वचः हितम् उक्तम् निशम्य तु शुको गतः परित्यज्य पितरम् मोक्ष-देशिकम्

Analysis

Word Lemma Parse
इदम् इदम् pos=n,g=n,c=2,n=s
द्वैपायन द्वैपायन pos=n,comp=y
वचः वचस् pos=n,g=n,c=2,n=s
हितम् हित pos=a,g=n,c=2,n=s
उक्तम् वच् pos=va,g=n,c=2,n=s,f=part
निशम्य निशामय् pos=vi
तु तु pos=i
शुको शुक pos=n,g=m,c=1,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part
परित्यज्य परित्यज् pos=vi
पितरम् पितृ pos=n,g=m,c=2,n=s
मोक्ष मोक्ष pos=n,comp=y
देशिकम् देशिक pos=n,g=m,c=2,n=s