Original

मासर्तुसंज्ञापरिवर्तकेन सूर्याग्निना रात्रिदिवेन्धनेन ।स्वकर्मनिष्ठाफलसाक्षिकेण भूतानि कालः पचति प्रसह्य ॥ ९० ॥

Segmented

मास-ऋतु-संज्ञा-परिवर्तकेन सूर्य-अग्निना रात्रि-दिव-इन्धनेन स्व-कर्म-निष्ठा-फल-साक्षिकेन भूतानि कालः पचति प्रसह्य

Analysis

Word Lemma Parse
मास मास pos=n,comp=y
ऋतु ऋतु pos=n,comp=y
संज्ञा संज्ञा pos=n,comp=y
परिवर्तकेन परिवर्तक pos=a,g=m,c=3,n=s
सूर्य सूर्य pos=n,comp=y
अग्निना अग्नि pos=n,g=m,c=3,n=s
रात्रि रात्रि pos=n,comp=y
दिव दिव pos=n,comp=y
इन्धनेन इन्धन pos=n,g=m,c=3,n=s
स्व स्व pos=a,comp=y
कर्म कर्मन् pos=n,comp=y
निष्ठा निष्ठा pos=n,comp=y
फल फल pos=n,comp=y
साक्षिकेन साक्षिक pos=n,g=m,c=3,n=s
भूतानि भूत pos=n,g=n,c=2,n=p
कालः काल pos=n,g=m,c=1,n=s
पचति पच् pos=v,p=3,n=s,l=lat
प्रसह्य प्रसह् pos=vi