Original

ऐहलौकिकमीहन्ते मांसशोणितवर्धनम् ।पारलौकिककार्येषु प्रसुप्ता भृशनास्तिकाः ॥ ९ ॥

Segmented

ऐहलौकिकम् ईहन्ते मांस-शोणित-वर्धनम् पारलौकिक-कार्येषु प्रसुप्ता भृश-नास्तिकाः

Analysis

Word Lemma Parse
ऐहलौकिकम् ऐहलौकिक pos=a,g=n,c=2,n=s
ईहन्ते ईह् pos=v,p=3,n=p,l=lat
मांस मांस pos=n,comp=y
शोणित शोणित pos=n,comp=y
वर्धनम् वर्धन pos=a,g=n,c=2,n=s
पारलौकिक पारलौकिक pos=a,comp=y
कार्येषु कार्य pos=n,g=n,c=7,n=p
प्रसुप्ता प्रस्वप् pos=va,g=m,c=1,n=p,f=part
भृश भृश pos=a,comp=y
नास्तिकाः नास्तिक pos=n,g=m,c=1,n=p