Original

संचिनोत्यशुभं कर्म कलत्रापेक्षया नरः ।ततः क्लेशमवाप्नोति परत्रेह तथैव च ॥ ८७ ॥

Segmented

संचिनोति अशुभम् कर्म कलत्र-अपेक्षया नरः ततः क्लेशम् अवाप्नोति परत्र इह तथा एव च

Analysis

Word Lemma Parse
संचिनोति संचि pos=v,p=3,n=s,l=lat
अशुभम् अशुभ pos=a,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
कलत्र कलत्र pos=n,comp=y
अपेक्षया अपेक्षा pos=n,g=f,c=3,n=s
नरः नर pos=n,g=m,c=1,n=s
ततः ततस् pos=i
क्लेशम् क्लेश pos=n,g=m,c=2,n=s
अवाप्नोति अवाप् pos=v,p=3,n=s,l=lat
परत्र परत्र pos=i
इह इह pos=i
तथा तथा pos=i
एव एव pos=i
pos=i