Original

इह लोके हि धनिनः परोऽपि स्वजनायते ।स्वजनस्तु दरिद्राणां जीवतामेव नश्यति ॥ ८६ ॥

Segmented

इह लोके हि धनिनः परो ऽपि स्व-जनः तु दरिद्राणाम् जीवताम् एव नश्यति

Analysis

Word Lemma Parse
इह इह pos=i
लोके लोक pos=n,g=m,c=7,n=s
हि हि pos=i
धनिनः धनिन् pos=a,g=m,c=6,n=s
परो पर pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
स्व स्व pos=a,comp=y
जनः जन pos=n,g=m,c=1,n=s
तु तु pos=i
दरिद्राणाम् दरिद्र pos=a,g=m,c=6,n=p
जीवताम् जीव् pos=va,g=m,c=6,n=p,f=part
एव एव pos=i
नश्यति नश् pos=v,p=3,n=s,l=lat