Original

यस्तु भोगान्परित्यज्य शरीरेण तपश्चरेत् ।न तेन किंचिन्न प्राप्तं तन्मे बहुमतं फलम् ॥ ८३ ॥

Segmented

यः तु भोगान् परित्यज्य शरीरेण तपः चरेत् न तेन किंचिद् न प्राप्तम् तत् मे बहु-मतम् फलम्

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
तु तु pos=i
भोगान् भोग pos=n,g=m,c=2,n=p
परित्यज्य परित्यज् pos=vi
शरीरेण शरीर pos=n,g=n,c=3,n=s
तपः तपस् pos=n,g=n,c=2,n=s
चरेत् चर् pos=v,p=3,n=s,l=vidhilin
pos=i
तेन तद् pos=n,g=m,c=3,n=s
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
pos=i
प्राप्तम् प्राप् pos=va,g=n,c=1,n=s,f=part
तत् तद् pos=n,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
बहु बहु pos=a,comp=y
मतम् मन् pos=va,g=n,c=1,n=s,f=part
फलम् फल pos=n,g=n,c=1,n=s