Original

तपोवनेषु ये जातास्तत्रैव निधनं गताः ।तेषामल्पतरो धर्मः कामभोगमजानताम् ॥ ८२ ॥

Segmented

तपः-वनेषु ये जाताः तत्र एव निधनम् गताः तेषाम् अल्पतरो धर्मः काम-भोगम् अजानताम्

Analysis

Word Lemma Parse
तपः तपस् pos=n,comp=y
वनेषु वन pos=n,g=n,c=7,n=p
ये यद् pos=n,g=m,c=1,n=p
जाताः जन् pos=va,g=m,c=1,n=p,f=part
तत्र तत्र pos=i
एव एव pos=i
निधनम् निधन pos=n,g=n,c=2,n=s
गताः गम् pos=va,g=m,c=1,n=p,f=part
तेषाम् तद् pos=n,g=m,c=6,n=p
अल्पतरो अल्पतर pos=a,g=m,c=1,n=s
धर्मः धर्म pos=n,g=m,c=1,n=s
काम काम pos=n,comp=y
भोगम् भोग pos=n,g=m,c=2,n=s
अजानताम् अजानत् pos=a,g=m,c=6,n=p