Original

यस्य नोपहता बुद्धिर्निश्चयेष्ववलम्बते ।स्वर्गे कृतावकाशस्य तस्य नास्ति महद्भयम् ॥ ८१ ॥

Segmented

यस्य न उपहता बुद्धिः निश्चयेषु अवलम्बते स्वर्गे कृत-अवकाशस्य तस्य न अस्ति महद् भयम्

Analysis

Word Lemma Parse
यस्य यद् pos=n,g=m,c=6,n=s
pos=i
उपहता उपहन् pos=va,g=f,c=1,n=s,f=part
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
निश्चयेषु निश्चय pos=n,g=m,c=7,n=p
अवलम्बते अवलम्ब् pos=v,p=3,n=s,l=lat
स्वर्गे स्वर्ग pos=n,g=m,c=7,n=s
कृत कृ pos=va,comp=y,f=part
अवकाशस्य अवकाश pos=n,g=m,c=6,n=s
तस्य तद् pos=n,g=m,c=6,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
महद् महत् pos=a,g=n,c=1,n=s
भयम् भय pos=n,g=n,c=1,n=s