Original

यस्य नोत्क्रामति मतिः स्वर्गमार्गानुसारिणी ।तमाहुः पुण्यकर्माणमशोच्यं मित्रबान्धवैः ॥ ८० ॥

Segmented

यस्य न उत्क्रामति मतिः स्वर्ग-मार्ग-अनुसारिणी तम् आहुः पुण्य-कर्माणम् अशोच्यम् मित्र-बान्धवैः

Analysis

Word Lemma Parse
यस्य यद् pos=n,g=m,c=6,n=s
pos=i
उत्क्रामति उत्क्रम् pos=v,p=3,n=s,l=lat
मतिः मति pos=n,g=f,c=1,n=s
स्वर्ग स्वर्ग pos=n,comp=y
मार्ग मार्ग pos=n,comp=y
अनुसारिणी अनुसारिन् pos=a,g=f,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
पुण्य पुण्य pos=a,comp=y
कर्माणम् कर्मन् pos=n,g=m,c=2,n=s
अशोच्यम् अशोच्य pos=a,g=m,c=2,n=s
मित्र मित्र pos=n,comp=y
बान्धवैः बान्धव pos=n,g=m,c=3,n=p