Original

गण्यमानेषु वर्षेषु क्षीयमाणे तथायुषि ।जीविते शिष्यमाणे च किमुत्थाय न धावसि ॥ ८ ॥

Segmented

गण्यमानेषु वर्षेषु क्षीयमाणे तथा आयुषि जीविते शिष्यमाणे च किम् उत्थाय न धावसि

Analysis

Word Lemma Parse
गण्यमानेषु गणय् pos=va,g=m,c=7,n=p,f=part
वर्षेषु वर्ष pos=n,g=m,c=7,n=p
क्षीयमाणे क्षि pos=va,g=n,c=7,n=s,f=part
तथा तथा pos=i
आयुषि आयुस् pos=n,g=n,c=7,n=s
जीविते जीवित pos=n,g=n,c=7,n=s
शिष्यमाणे शिष् pos=va,g=n,c=7,n=s,f=part
pos=i
किम् किम् pos=i
उत्थाय उत्था pos=vi
pos=i
धावसि धाव् pos=v,p=2,n=s,l=lat