Original

प्रयुक्तयोः कर्मपथि स्वकर्मणोः फलं प्रयोक्ता लभते यथाविधि ।निहीनकर्मा निरयं प्रपद्यते त्रिविष्टपं गच्छति धर्मपारगः ॥ ७८ ॥

Segmented

प्रयुक्तयोः कर्म-पथि स्व-कर्मन् फलम् प्रयोक्ता लभते यथाविधि निहीन-कर्मा निरयम् प्रपद्यते त्रिविष्टपम् गच्छति धर्म-पारगः

Analysis

Word Lemma Parse
प्रयुक्तयोः प्रयुज् pos=va,g=n,c=6,n=d,f=part
कर्म कर्मन् pos=n,comp=y
पथि पथिन् pos=n,g=m,c=7,n=s
स्व स्व pos=a,comp=y
कर्मन् कर्मन् pos=n,g=n,c=6,n=d
फलम् फल pos=n,g=n,c=2,n=s
प्रयोक्ता प्रयोक्तृ pos=a,g=m,c=1,n=s
लभते लभ् pos=v,p=3,n=s,l=lat
यथाविधि यथाविधि pos=i
निहीन निहीन pos=a,comp=y
कर्मा कर्मन् pos=n,g=m,c=1,n=s
निरयम् निरय pos=n,g=m,c=2,n=s
प्रपद्यते प्रपद् pos=v,p=3,n=s,l=lat
त्रिविष्टपम् त्रिविष्टप pos=n,g=n,c=2,n=s
गच्छति गम् pos=v,p=3,n=s,l=lat
धर्म धर्म pos=n,comp=y
पारगः पारग pos=a,g=m,c=1,n=s