Original

न देहभेदे मरणं विजानतां न च प्रणाशः स्वनुपालिते पथि ।धर्मं हि यो वर्धयते स पण्डितो य एव धर्माच्च्यवते स मुह्यति ॥ ७७ ॥

Segmented

न देहभेदे मरणम् विजानताम् न च प्रणाशः सु अनुपालिते पथि धर्मम् हि यो वर्धयते स पण्डितो य एव धर्मतः च्यवते स मुह्यति

Analysis

Word Lemma Parse
pos=i
देहभेदे देहभेद pos=n,g=m,c=7,n=s
मरणम् मरण pos=n,g=n,c=1,n=s
विजानताम् विज्ञा pos=va,g=m,c=6,n=p,f=part
pos=i
pos=i
प्रणाशः प्रणाश pos=n,g=m,c=1,n=s
सु सु pos=i
अनुपालिते अनुपालय् pos=va,g=m,c=7,n=s,f=part
पथि पथिन् pos=n,g=m,c=7,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
हि हि pos=i
यो यद् pos=n,g=m,c=1,n=s
वर्धयते वर्धय् pos=v,p=3,n=s,l=lat
तद् pos=n,g=m,c=1,n=s
पण्डितो पण्डित pos=n,g=m,c=1,n=s
यद् pos=n,g=m,c=1,n=s
एव एव pos=i
धर्मतः धर्म pos=n,g=m,c=5,n=s
च्यवते च्यु pos=v,p=3,n=s,l=lat
तद् pos=n,g=m,c=1,n=s
मुह्यति मुह् pos=v,p=3,n=s,l=lat