Original

अथेमं दर्शनोपायं सम्यग्यो वेत्ति मानवः ।सम्यक्स धर्मं कृत्वेह परत्र सुखमेधते ॥ ७६ ॥

Segmented

अथ इमम् दर्शन-उपायम् सम्यग् यो वेत्ति मानवः सम्यक् स धर्मम् कृत्वा इह परत्र सुखम् एधते

Analysis

Word Lemma Parse
अथ अथ pos=i
इमम् इदम् pos=n,g=m,c=2,n=s
दर्शन दर्शन pos=n,comp=y
उपायम् उपाय pos=n,g=m,c=2,n=s
सम्यग् सम्यक् pos=i
यो यद् pos=n,g=m,c=1,n=s
वेत्ति विद् pos=v,p=3,n=s,l=lat
मानवः मानव pos=n,g=m,c=1,n=s
सम्यक् सम्यक् pos=i
तद् pos=n,g=m,c=1,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
कृत्वा कृ pos=vi
इह इह pos=i
परत्र परत्र pos=i
सुखम् सुख pos=n,g=n,c=2,n=s
एधते एध् pos=v,p=3,n=s,l=lat