Original

एवमभ्याहते लोके कालेनोपनिपीडिते ।सुमहद्धैर्यमालम्ब्य धर्मं सर्वात्मना कुरु ॥ ७५ ॥

Segmented

एवम् अभ्याहते लोके कालेन उपनिपीडिते सु महत् धैर्यम् आलम्ब्य धर्मम् सर्व-आत्मना कुरु

Analysis

Word Lemma Parse
एवम् एवम् pos=i
अभ्याहते अभ्याहन् pos=va,g=m,c=7,n=s,f=part
लोके लोक pos=n,g=m,c=7,n=s
कालेन काल pos=n,g=m,c=3,n=s
उपनिपीडिते उपनिपीडय् pos=va,g=m,c=7,n=s,f=part
सु सु pos=i
महत् महत् pos=a,g=n,c=2,n=s
धैर्यम् धैर्य pos=n,g=n,c=2,n=s
आलम्ब्य आलम्ब् pos=vi
धर्मम् धर्म pos=n,g=m,c=2,n=s
सर्व सर्व pos=n,comp=y
आत्मना आत्मन् pos=n,g=m,c=3,n=s
कुरु कृ pos=v,p=2,n=s,l=lot