Original

अनुगम्य श्मशानान्तं निवर्तन्तीह बान्धवाः ।अग्नौ प्रक्षिप्य पुरुषं ज्ञातयः सुहृदस्तथा ॥ ७३ ॥

Segmented

अनुगम्य श्मशान-अन्तम् निवर्तन्ति इह बान्धवाः अग्नौ प्रक्षिप्य पुरुषम् ज्ञातयः सुहृदः तथा

Analysis

Word Lemma Parse
अनुगम्य अनुगम् pos=vi
श्मशान श्मशान pos=n,comp=y
अन्तम् अन्त pos=n,g=m,c=2,n=s
निवर्तन्ति निवृत् pos=v,p=3,n=p,l=lat
इह इह pos=i
बान्धवाः बान्धव pos=n,g=m,c=1,n=p
अग्नौ अग्नि pos=n,g=m,c=7,n=s
प्रक्षिप्य प्रक्षिप् pos=vi
पुरुषम् पुरुष pos=n,g=m,c=2,n=s
ज्ञातयः ज्ञाति pos=n,g=m,c=1,n=p
सुहृदः सुहृद् pos=n,g=m,c=1,n=p
तथा तथा pos=i