Original

श्वःकार्यमद्य कुर्वीत पूर्वाह्णे चापराह्णिकम् ।को हि तद्वेद कस्याद्य मृत्युसेना निवेक्ष्यते ॥ ७२ ॥

Segmented

श्वस् कार्यम् अद्य कुर्वीत पूर्वाह्णे च अपराह्णिकम् को हि तद् वेद कस्य अद्य मृत्यु-सेना निवेक्ष्यते

Analysis

Word Lemma Parse
श्वस् श्वस् pos=i
कार्यम् कार्य pos=n,g=n,c=2,n=s
अद्य अद्य pos=i
कुर्वीत कृ pos=v,p=3,n=s,l=vidhilin
पूर्वाह्णे पूर्वाह्ण pos=n,g=m,c=7,n=s
pos=i
अपराह्णिकम् अपराह्णिक pos=a,g=n,c=2,n=s
को pos=n,g=m,c=1,n=s
हि हि pos=i
तद् तद् pos=n,g=n,c=2,n=s
वेद विद् pos=v,p=3,n=s,l=lit
कस्य pos=n,g=m,c=6,n=s
अद्य अद्य pos=i
मृत्यु मृत्यु pos=n,comp=y
सेना सेना pos=n,g=f,c=1,n=s
निवेक्ष्यते निविश् pos=v,p=3,n=s,l=lrt