Original

किं ते धनेन किं बन्धुभिस्ते किं ते पुत्रैः पुत्रक यो मरिष्यसि ।आत्मानमन्विच्छ गुहां प्रविष्टं पितामहास्ते क्व गताश्च सर्वे ॥ ७१ ॥

Segmented

किम् ते धनेन किम् बन्धुभिः ते किम् ते पुत्रैः पुत्रक यो मरिष्यसि आत्मानम् अन्विच्छ गुहाम् प्रविष्टम् पितामहाः ते क्व गताः च सर्वे

Analysis

Word Lemma Parse
किम् किम् pos=i
ते त्वद् pos=n,g=,c=6,n=s
धनेन धन pos=n,g=n,c=3,n=s
किम् किम् pos=i
बन्धुभिः बन्धु pos=n,g=m,c=3,n=p
ते त्वद् pos=n,g=,c=6,n=s
किम् किम् pos=i
ते त्वद् pos=n,g=,c=6,n=s
पुत्रैः पुत्र pos=n,g=m,c=3,n=p
पुत्रक पुत्रक pos=n,g=m,c=8,n=s
यो यद् pos=n,g=m,c=1,n=s
मरिष्यसि मृ pos=v,p=2,n=s,l=lrt
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
अन्विच्छ अन्विष् pos=v,p=2,n=s,l=lot
गुहाम् गुहा pos=n,g=f,c=2,n=s
प्रविष्टम् प्रविश् pos=va,g=m,c=2,n=s,f=part
पितामहाः पितामह pos=n,g=m,c=1,n=p
ते त्वद् pos=n,g=,c=6,n=s
क्व क्व pos=i
गताः गम् pos=va,g=m,c=1,n=p,f=part
pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p