Original

निबन्धनी रज्जुरेषा या ग्रामे वसतो रतिः ।छित्त्वैनां सुकृतो यान्ति नैनां छिन्दन्ति दुष्कृतः ॥ ७० ॥

Segmented

निबन्धनी रज्जुः एषा या ग्रामे वसतो रतिः छित्त्वा एनाम् सु कृतः यान्ति न एनाम् छिन्दन्ति दुष्कृतः

Analysis

Word Lemma Parse
निबन्धनी निबन्धन pos=a,g=f,c=1,n=s
रज्जुः रज्जु pos=n,g=f,c=1,n=s
एषा एतद् pos=n,g=f,c=1,n=s
या यद् pos=n,g=f,c=1,n=s
ग्रामे ग्राम pos=n,g=m,c=7,n=s
वसतो वस् pos=va,g=m,c=6,n=s,f=part
रतिः रति pos=n,g=f,c=1,n=s
छित्त्वा छिद् pos=vi
एनाम् एनद् pos=n,g=f,c=2,n=s
सु सु pos=i
कृतः कृत् pos=a,g=m,c=1,n=p
यान्ति या pos=v,p=3,n=p,l=lat
pos=i
एनाम् एनद् pos=n,g=f,c=2,n=s
छिन्दन्ति छिद् pos=v,p=3,n=p,l=lat
दुष्कृतः दुष्कृत् pos=a,g=m,c=1,n=p