Original

अप्रमत्तेषु जाग्रत्सु नित्ययुक्तेषु शत्रुषु ।अन्तरं लिप्समानेषु बालस्त्वं नावबुध्यसे ॥ ७ ॥

Segmented

अप्रमत्तेषु जाग्रत्सु नित्य-युक्तेषु शत्रुषु अन्तरम् लिप्समानेषु बालः त्वम् न अवबुध्यसे

Analysis

Word Lemma Parse
अप्रमत्तेषु अप्रमत्त pos=a,g=m,c=7,n=p
जाग्रत्सु जागृ pos=va,g=m,c=7,n=p,f=part
नित्य नित्य pos=a,comp=y
युक्तेषु युज् pos=va,g=m,c=7,n=p,f=part
शत्रुषु शत्रु pos=n,g=m,c=7,n=p
अन्तरम् अन्तर pos=n,g=n,c=2,n=s
लिप्समानेषु लिप्स् pos=va,g=m,c=7,n=p,f=part
बालः बाल pos=a,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
pos=i
अवबुध्यसे अवबुध् pos=v,p=2,n=s,l=lat