Original

श्रुतं समर्थमस्तु ते प्रकुर्वतः शुभाः क्रियाः ।तदेव तत्र दर्शनं कृतज्ञमर्थसंहितम् ॥ ६९ ॥

Segmented

श्रुतम् समर्थम् अस्तु ते प्रकुर्वतः शुभाः क्रियाः तद् एव तत्र दर्शनम् कृतज्ञम् अर्थ-संहितम्

Analysis

Word Lemma Parse
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part
समर्थम् समर्थ pos=a,g=n,c=1,n=s
अस्तु अस् pos=v,p=3,n=s,l=lot
ते त्वद् pos=n,g=,c=6,n=s
प्रकुर्वतः प्रकृ pos=va,g=m,c=6,n=s,f=part
शुभाः शुभ pos=a,g=f,c=2,n=p
क्रियाः क्रिया pos=n,g=f,c=2,n=p
तद् तद् pos=n,g=n,c=1,n=s
एव एव pos=i
तत्र तत्र pos=i
दर्शनम् दर्शन pos=n,g=n,c=1,n=s
कृतज्ञम् कृतज्ञ pos=a,g=n,c=1,n=s
अर्थ अर्थ pos=n,comp=y
संहितम् संधा pos=va,g=n,c=1,n=s,f=part